Declension table of ?prabhāṣita

Deva

NeuterSingularDualPlural
Nominativeprabhāṣitam prabhāṣite prabhāṣitāni
Vocativeprabhāṣita prabhāṣite prabhāṣitāni
Accusativeprabhāṣitam prabhāṣite prabhāṣitāni
Instrumentalprabhāṣitena prabhāṣitābhyām prabhāṣitaiḥ
Dativeprabhāṣitāya prabhāṣitābhyām prabhāṣitebhyaḥ
Ablativeprabhāṣitāt prabhāṣitābhyām prabhāṣitebhyaḥ
Genitiveprabhāṣitasya prabhāṣitayoḥ prabhāṣitānām
Locativeprabhāṣite prabhāṣitayoḥ prabhāṣiteṣu

Compound prabhāṣita -

Adverb -prabhāṣitam -prabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria