Declension table of ?prabhāṣita

Deva

MasculineSingularDualPlural
Nominativeprabhāṣitaḥ prabhāṣitau prabhāṣitāḥ
Vocativeprabhāṣita prabhāṣitau prabhāṣitāḥ
Accusativeprabhāṣitam prabhāṣitau prabhāṣitān
Instrumentalprabhāṣitena prabhāṣitābhyām prabhāṣitaiḥ prabhāṣitebhiḥ
Dativeprabhāṣitāya prabhāṣitābhyām prabhāṣitebhyaḥ
Ablativeprabhāṣitāt prabhāṣitābhyām prabhāṣitebhyaḥ
Genitiveprabhāṣitasya prabhāṣitayoḥ prabhāṣitānām
Locativeprabhāṣite prabhāṣitayoḥ prabhāṣiteṣu

Compound prabhāṣita -

Adverb -prabhāṣitam -prabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria