Declension table of ?prabhāṣin

Deva

MasculineSingularDualPlural
Nominativeprabhāṣī prabhāṣiṇau prabhāṣiṇaḥ
Vocativeprabhāṣin prabhāṣiṇau prabhāṣiṇaḥ
Accusativeprabhāṣiṇam prabhāṣiṇau prabhāṣiṇaḥ
Instrumentalprabhāṣiṇā prabhāṣibhyām prabhāṣibhiḥ
Dativeprabhāṣiṇe prabhāṣibhyām prabhāṣibhyaḥ
Ablativeprabhāṣiṇaḥ prabhāṣibhyām prabhāṣibhyaḥ
Genitiveprabhāṣiṇaḥ prabhāṣiṇoḥ prabhāṣiṇām
Locativeprabhāṣiṇi prabhāṣiṇoḥ prabhāṣiṣu

Compound prabhāṣi -

Adverb -prabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria