Declension table of ?prabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprabhāṣiṇī prabhāṣiṇyau prabhāṣiṇyaḥ
Vocativeprabhāṣiṇi prabhāṣiṇyau prabhāṣiṇyaḥ
Accusativeprabhāṣiṇīm prabhāṣiṇyau prabhāṣiṇīḥ
Instrumentalprabhāṣiṇyā prabhāṣiṇībhyām prabhāṣiṇībhiḥ
Dativeprabhāṣiṇyai prabhāṣiṇībhyām prabhāṣiṇībhyaḥ
Ablativeprabhāṣiṇyāḥ prabhāṣiṇībhyām prabhāṣiṇībhyaḥ
Genitiveprabhāṣiṇyāḥ prabhāṣiṇyoḥ prabhāṣiṇīnām
Locativeprabhāṣiṇyām prabhāṣiṇyoḥ prabhāṣiṇīṣu

Compound prabhāṣiṇi - prabhāṣiṇī -

Adverb -prabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria