Declension table of ?prabhāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprabhāṣaṇīyā prabhāṣaṇīye prabhāṣaṇīyāḥ
Vocativeprabhāṣaṇīye prabhāṣaṇīye prabhāṣaṇīyāḥ
Accusativeprabhāṣaṇīyām prabhāṣaṇīye prabhāṣaṇīyāḥ
Instrumentalprabhāṣaṇīyayā prabhāṣaṇīyābhyām prabhāṣaṇīyābhiḥ
Dativeprabhāṣaṇīyāyai prabhāṣaṇīyābhyām prabhāṣaṇīyābhyaḥ
Ablativeprabhāṣaṇīyāyāḥ prabhāṣaṇīyābhyām prabhāṣaṇīyābhyaḥ
Genitiveprabhāṣaṇīyāyāḥ prabhāṣaṇīyayoḥ prabhāṣaṇīyānām
Locativeprabhāṣaṇīyāyām prabhāṣaṇīyayoḥ prabhāṣaṇīyāsu

Adverb -prabhāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria