Declension table of ?prabhāṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeprabhāṣaṇīyaḥ prabhāṣaṇīyau prabhāṣaṇīyāḥ
Vocativeprabhāṣaṇīya prabhāṣaṇīyau prabhāṣaṇīyāḥ
Accusativeprabhāṣaṇīyam prabhāṣaṇīyau prabhāṣaṇīyān
Instrumentalprabhāṣaṇīyena prabhāṣaṇīyābhyām prabhāṣaṇīyaiḥ prabhāṣaṇīyebhiḥ
Dativeprabhāṣaṇīyāya prabhāṣaṇīyābhyām prabhāṣaṇīyebhyaḥ
Ablativeprabhāṣaṇīyāt prabhāṣaṇīyābhyām prabhāṣaṇīyebhyaḥ
Genitiveprabhāṣaṇīyasya prabhāṣaṇīyayoḥ prabhāṣaṇīyānām
Locativeprabhāṣaṇīye prabhāṣaṇīyayoḥ prabhāṣaṇīyeṣu

Compound prabhāṣaṇīya -

Adverb -prabhāṣaṇīyam -prabhāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria