Declension table of ?prabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprabhāṣaṇam prabhāṣaṇe prabhāṣaṇāni
Vocativeprabhāṣaṇa prabhāṣaṇe prabhāṣaṇāni
Accusativeprabhāṣaṇam prabhāṣaṇe prabhāṣaṇāni
Instrumentalprabhāṣaṇena prabhāṣaṇābhyām prabhāṣaṇaiḥ
Dativeprabhāṣaṇāya prabhāṣaṇābhyām prabhāṣaṇebhyaḥ
Ablativeprabhāṣaṇāt prabhāṣaṇābhyām prabhāṣaṇebhyaḥ
Genitiveprabhāṣaṇasya prabhāṣaṇayoḥ prabhāṣaṇānām
Locativeprabhāṣaṇe prabhāṣaṇayoḥ prabhāṣaṇeṣu

Compound prabhāṣaṇa -

Adverb -prabhāṣaṇam -prabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria