Declension table of ?prabhāṣa

Deva

MasculineSingularDualPlural
Nominativeprabhāṣaḥ prabhāṣau prabhāṣāḥ
Vocativeprabhāṣa prabhāṣau prabhāṣāḥ
Accusativeprabhāṣam prabhāṣau prabhāṣān
Instrumentalprabhāṣeṇa prabhāṣābhyām prabhāṣaiḥ prabhāṣebhiḥ
Dativeprabhāṣāya prabhāṣābhyām prabhāṣebhyaḥ
Ablativeprabhāṣāt prabhāṣābhyām prabhāṣebhyaḥ
Genitiveprabhāṣasya prabhāṣayoḥ prabhāṣāṇām
Locativeprabhāṣe prabhāṣayoḥ prabhāṣeṣu

Compound prabhāṣa -

Adverb -prabhāṣam -prabhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria