Declension table of ?prabarhaṇa

Deva

NeuterSingularDualPlural
Nominativeprabarhaṇam prabarhaṇe prabarhaṇāni
Vocativeprabarhaṇa prabarhaṇe prabarhaṇāni
Accusativeprabarhaṇam prabarhaṇe prabarhaṇāni
Instrumentalprabarhaṇena prabarhaṇābhyām prabarhaṇaiḥ
Dativeprabarhaṇāya prabarhaṇābhyām prabarhaṇebhyaḥ
Ablativeprabarhaṇāt prabarhaṇābhyām prabarhaṇebhyaḥ
Genitiveprabarhaṇasya prabarhaṇayoḥ prabarhaṇānām
Locativeprabarhaṇe prabarhaṇayoḥ prabarhaṇeṣu

Compound prabarhaṇa -

Adverb -prabarhaṇam -prabarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria