Declension table of ?prabandhavarṣa

Deva

MasculineSingularDualPlural
Nominativeprabandhavarṣaḥ prabandhavarṣau prabandhavarṣāḥ
Vocativeprabandhavarṣa prabandhavarṣau prabandhavarṣāḥ
Accusativeprabandhavarṣam prabandhavarṣau prabandhavarṣān
Instrumentalprabandhavarṣeṇa prabandhavarṣābhyām prabandhavarṣaiḥ prabandhavarṣebhiḥ
Dativeprabandhavarṣāya prabandhavarṣābhyām prabandhavarṣebhyaḥ
Ablativeprabandhavarṣāt prabandhavarṣābhyām prabandhavarṣebhyaḥ
Genitiveprabandhavarṣasya prabandhavarṣayoḥ prabandhavarṣāṇām
Locativeprabandhavarṣe prabandhavarṣayoḥ prabandhavarṣeṣu

Compound prabandhavarṣa -

Adverb -prabandhavarṣam -prabandhavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria