Declension table of ?prabandhana

Deva

NeuterSingularDualPlural
Nominativeprabandhanam prabandhane prabandhanāni
Vocativeprabandhana prabandhane prabandhanāni
Accusativeprabandhanam prabandhane prabandhanāni
Instrumentalprabandhanena prabandhanābhyām prabandhanaiḥ
Dativeprabandhanāya prabandhanābhyām prabandhanebhyaḥ
Ablativeprabandhanāt prabandhanābhyām prabandhanebhyaḥ
Genitiveprabandhanasya prabandhanayoḥ prabandhanānām
Locativeprabandhane prabandhanayoḥ prabandhaneṣu

Compound prabandhana -

Adverb -prabandhanam -prabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria