Declension table of ?prabandhādhyāya

Deva

MasculineSingularDualPlural
Nominativeprabandhādhyāyaḥ prabandhādhyāyau prabandhādhyāyāḥ
Vocativeprabandhādhyāya prabandhādhyāyau prabandhādhyāyāḥ
Accusativeprabandhādhyāyam prabandhādhyāyau prabandhādhyāyān
Instrumentalprabandhādhyāyena prabandhādhyāyābhyām prabandhādhyāyaiḥ prabandhādhyāyebhiḥ
Dativeprabandhādhyāyāya prabandhādhyāyābhyām prabandhādhyāyebhyaḥ
Ablativeprabandhādhyāyāt prabandhādhyāyābhyām prabandhādhyāyebhyaḥ
Genitiveprabandhādhyāyasya prabandhādhyāyayoḥ prabandhādhyāyānām
Locativeprabandhādhyāye prabandhādhyāyayoḥ prabandhādhyāyeṣu

Compound prabandhādhyāya -

Adverb -prabandhādhyāyam -prabandhādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria