Declension table of ?prabalavat

Deva

MasculineSingularDualPlural
Nominativeprabalavān prabalavantau prabalavantaḥ
Vocativeprabalavan prabalavantau prabalavantaḥ
Accusativeprabalavantam prabalavantau prabalavataḥ
Instrumentalprabalavatā prabalavadbhyām prabalavadbhiḥ
Dativeprabalavate prabalavadbhyām prabalavadbhyaḥ
Ablativeprabalavataḥ prabalavadbhyām prabalavadbhyaḥ
Genitiveprabalavataḥ prabalavatoḥ prabalavatām
Locativeprabalavati prabalavatoḥ prabalavatsu

Compound prabalavat -

Adverb -prabalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria