Declension table of ?prabalanirṇayavyākhyā

Deva

FeminineSingularDualPlural
Nominativeprabalanirṇayavyākhyā prabalanirṇayavyākhye prabalanirṇayavyākhyāḥ
Vocativeprabalanirṇayavyākhye prabalanirṇayavyākhye prabalanirṇayavyākhyāḥ
Accusativeprabalanirṇayavyākhyām prabalanirṇayavyākhye prabalanirṇayavyākhyāḥ
Instrumentalprabalanirṇayavyākhyayā prabalanirṇayavyākhyābhyām prabalanirṇayavyākhyābhiḥ
Dativeprabalanirṇayavyākhyāyai prabalanirṇayavyākhyābhyām prabalanirṇayavyākhyābhyaḥ
Ablativeprabalanirṇayavyākhyāyāḥ prabalanirṇayavyākhyābhyām prabalanirṇayavyākhyābhyaḥ
Genitiveprabalanirṇayavyākhyāyāḥ prabalanirṇayavyākhyayoḥ prabalanirṇayavyākhyānām
Locativeprabalanirṇayavyākhyāyām prabalanirṇayavyākhyayoḥ prabalanirṇayavyākhyāsu

Adverb -prabalanirṇayavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria