Declension table of ?prabaddhavilūnā

Deva

FeminineSingularDualPlural
Nominativeprabaddhavilūnā prabaddhavilūne prabaddhavilūnāḥ
Vocativeprabaddhavilūne prabaddhavilūne prabaddhavilūnāḥ
Accusativeprabaddhavilūnām prabaddhavilūne prabaddhavilūnāḥ
Instrumentalprabaddhavilūnayā prabaddhavilūnābhyām prabaddhavilūnābhiḥ
Dativeprabaddhavilūnāyai prabaddhavilūnābhyām prabaddhavilūnābhyaḥ
Ablativeprabaddhavilūnāyāḥ prabaddhavilūnābhyām prabaddhavilūnābhyaḥ
Genitiveprabaddhavilūnāyāḥ prabaddhavilūnayoḥ prabaddhavilūnānām
Locativeprabaddhavilūnāyām prabaddhavilūnayoḥ prabaddhavilūnāsu

Adverb -prabaddhavilūnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria