Declension table of ?prabālikā

Deva

FeminineSingularDualPlural
Nominativeprabālikā prabālike prabālikāḥ
Vocativeprabālike prabālike prabālikāḥ
Accusativeprabālikām prabālike prabālikāḥ
Instrumentalprabālikayā prabālikābhyām prabālikābhiḥ
Dativeprabālikāyai prabālikābhyām prabālikābhyaḥ
Ablativeprabālikāyāḥ prabālikābhyām prabālikābhyaḥ
Genitiveprabālikāyāḥ prabālikayoḥ prabālikānām
Locativeprabālikāyām prabālikayoḥ prabālikāsu

Adverb -prabālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria