Declension table of ?prabādhita

Deva

NeuterSingularDualPlural
Nominativeprabādhitam prabādhite prabādhitāni
Vocativeprabādhita prabādhite prabādhitāni
Accusativeprabādhitam prabādhite prabādhitāni
Instrumentalprabādhitena prabādhitābhyām prabādhitaiḥ
Dativeprabādhitāya prabādhitābhyām prabādhitebhyaḥ
Ablativeprabādhitāt prabādhitābhyām prabādhitebhyaḥ
Genitiveprabādhitasya prabādhitayoḥ prabādhitānām
Locativeprabādhite prabādhitayoḥ prabādhiteṣu

Compound prabādhita -

Adverb -prabādhitam -prabādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria