Declension table of ?prabādhana

Deva

NeuterSingularDualPlural
Nominativeprabādhanam prabādhane prabādhanāni
Vocativeprabādhana prabādhane prabādhanāni
Accusativeprabādhanam prabādhane prabādhanāni
Instrumentalprabādhanena prabādhanābhyām prabādhanaiḥ
Dativeprabādhanāya prabādhanābhyām prabādhanebhyaḥ
Ablativeprabādhanāt prabādhanābhyām prabādhanebhyaḥ
Genitiveprabādhanasya prabādhanayoḥ prabādhanānām
Locativeprabādhane prabādhanayoḥ prabādhaneṣu

Compound prabādhana -

Adverb -prabādhanam -prabādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria