Declension table of ?prabādhaka

Deva

NeuterSingularDualPlural
Nominativeprabādhakam prabādhake prabādhakāni
Vocativeprabādhaka prabādhake prabādhakāni
Accusativeprabādhakam prabādhake prabādhakāni
Instrumentalprabādhakena prabādhakābhyām prabādhakaiḥ
Dativeprabādhakāya prabādhakābhyām prabādhakebhyaḥ
Ablativeprabādhakāt prabādhakābhyām prabādhakebhyaḥ
Genitiveprabādhakasya prabādhakayoḥ prabādhakānām
Locativeprabādhake prabādhakayoḥ prabādhakeṣu

Compound prabādhaka -

Adverb -prabādhakam -prabādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria