Declension table of ?prabādhaka

Deva

MasculineSingularDualPlural
Nominativeprabādhakaḥ prabādhakau prabādhakāḥ
Vocativeprabādhaka prabādhakau prabādhakāḥ
Accusativeprabādhakam prabādhakau prabādhakān
Instrumentalprabādhakena prabādhakābhyām prabādhakaiḥ prabādhakebhiḥ
Dativeprabādhakāya prabādhakābhyām prabādhakebhyaḥ
Ablativeprabādhakāt prabādhakābhyām prabādhakebhyaḥ
Genitiveprabādhakasya prabādhakayoḥ prabādhakānām
Locativeprabādhake prabādhakayoḥ prabādhakeṣu

Compound prabādhaka -

Adverb -prabādhakam -prabādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria