Declension table of ?prabābadhāna

Deva

MasculineSingularDualPlural
Nominativeprabābadhānaḥ prabābadhānau prabābadhānāḥ
Vocativeprabābadhāna prabābadhānau prabābadhānāḥ
Accusativeprabābadhānam prabābadhānau prabābadhānān
Instrumentalprabābadhānena prabābadhānābhyām prabābadhānaiḥ prabābadhānebhiḥ
Dativeprabābadhānāya prabābadhānābhyām prabābadhānebhyaḥ
Ablativeprabābadhānāt prabābadhānābhyām prabābadhānebhyaḥ
Genitiveprabābadhānasya prabābadhānayoḥ prabābadhānānām
Locativeprabābadhāne prabābadhānayoḥ prabābadhāneṣu

Compound prabābadhāna -

Adverb -prabābadhānam -prabābadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria