Declension table of ?prāñjalisthitā

Deva

FeminineSingularDualPlural
Nominativeprāñjalisthitā prāñjalisthite prāñjalisthitāḥ
Vocativeprāñjalisthite prāñjalisthite prāñjalisthitāḥ
Accusativeprāñjalisthitām prāñjalisthite prāñjalisthitāḥ
Instrumentalprāñjalisthitayā prāñjalisthitābhyām prāñjalisthitābhiḥ
Dativeprāñjalisthitāyai prāñjalisthitābhyām prāñjalisthitābhyaḥ
Ablativeprāñjalisthitāyāḥ prāñjalisthitābhyām prāñjalisthitābhyaḥ
Genitiveprāñjalisthitāyāḥ prāñjalisthitayoḥ prāñjalisthitānām
Locativeprāñjalisthitāyām prāñjalisthitayoḥ prāñjalisthitāsu

Adverb -prāñjalisthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria