Declension table of ?prāñjalisthita

Deva

NeuterSingularDualPlural
Nominativeprāñjalisthitam prāñjalisthite prāñjalisthitāni
Vocativeprāñjalisthita prāñjalisthite prāñjalisthitāni
Accusativeprāñjalisthitam prāñjalisthite prāñjalisthitāni
Instrumentalprāñjalisthitena prāñjalisthitābhyām prāñjalisthitaiḥ
Dativeprāñjalisthitāya prāñjalisthitābhyām prāñjalisthitebhyaḥ
Ablativeprāñjalisthitāt prāñjalisthitābhyām prāñjalisthitebhyaḥ
Genitiveprāñjalisthitasya prāñjalisthitayoḥ prāñjalisthitānām
Locativeprāñjalisthite prāñjalisthitayoḥ prāñjalisthiteṣu

Compound prāñjalisthita -

Adverb -prāñjalisthitam -prāñjalisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria