Declension table of ?prāñjalipragrahā

Deva

FeminineSingularDualPlural
Nominativeprāñjalipragrahā prāñjalipragrahe prāñjalipragrahāḥ
Vocativeprāñjalipragrahe prāñjalipragrahe prāñjalipragrahāḥ
Accusativeprāñjalipragrahām prāñjalipragrahe prāñjalipragrahāḥ
Instrumentalprāñjalipragrahayā prāñjalipragrahābhyām prāñjalipragrahābhiḥ
Dativeprāñjalipragrahāyai prāñjalipragrahābhyām prāñjalipragrahābhyaḥ
Ablativeprāñjalipragrahāyāḥ prāñjalipragrahābhyām prāñjalipragrahābhyaḥ
Genitiveprāñjalipragrahāyāḥ prāñjalipragrahayoḥ prāñjalipragrahāṇām
Locativeprāñjalipragrahāyām prāñjalipragrahayoḥ prāñjalipragrahāsu

Adverb -prāñjalipragraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria