Declension table of ?prāñjalipragraha

Deva

NeuterSingularDualPlural
Nominativeprāñjalipragraham prāñjalipragrahe prāñjalipragrahāṇi
Vocativeprāñjalipragraha prāñjalipragrahe prāñjalipragrahāṇi
Accusativeprāñjalipragraham prāñjalipragrahe prāñjalipragrahāṇi
Instrumentalprāñjalipragraheṇa prāñjalipragrahābhyām prāñjalipragrahaiḥ
Dativeprāñjalipragrahāya prāñjalipragrahābhyām prāñjalipragrahebhyaḥ
Ablativeprāñjalipragrahāt prāñjalipragrahābhyām prāñjalipragrahebhyaḥ
Genitiveprāñjalipragrahasya prāñjalipragrahayoḥ prāñjalipragrahāṇām
Locativeprāñjalipragrahe prāñjalipragrahayoḥ prāñjalipragraheṣu

Compound prāñjalipragraha -

Adverb -prāñjalipragraham -prāñjalipragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria