Declension table of ?prāñjala

Deva

NeuterSingularDualPlural
Nominativeprāñjalam prāñjale prāñjalāni
Vocativeprāñjala prāñjale prāñjalāni
Accusativeprāñjalam prāñjale prāñjalāni
Instrumentalprāñjalena prāñjalābhyām prāñjalaiḥ
Dativeprāñjalāya prāñjalābhyām prāñjalebhyaḥ
Ablativeprāñjalāt prāñjalābhyām prāñjalebhyaḥ
Genitiveprāñjalasya prāñjalayoḥ prāñjalānām
Locativeprāñjale prāñjalayoḥ prāñjaleṣu

Compound prāñjala -

Adverb -prāñjalam -prāñjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria