Declension table of ?prāñcā

Deva

FeminineSingularDualPlural
Nominativeprāñcā prāñce prāñcāḥ
Vocativeprāñce prāñce prāñcāḥ
Accusativeprāñcām prāñce prāñcāḥ
Instrumentalprāñcayā prāñcābhyām prāñcābhiḥ
Dativeprāñcāyai prāñcābhyām prāñcābhyaḥ
Ablativeprāñcāyāḥ prāñcābhyām prāñcābhyaḥ
Genitiveprāñcāyāḥ prāñcayoḥ prāñcānām
Locativeprāñcāyām prāñcayoḥ prāñcāsu

Adverb -prāñcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria