Declension table of ?prāśvamedhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāśvamedhaḥ | prāśvamedhau | prāśvamedhāḥ |
Vocative | prāśvamedha | prāśvamedhau | prāśvamedhāḥ |
Accusative | prāśvamedham | prāśvamedhau | prāśvamedhān |
Instrumental | prāśvamedhena | prāśvamedhābhyām | prāśvamedhaiḥ |
Dative | prāśvamedhāya | prāśvamedhābhyām | prāśvamedhebhyaḥ |
Ablative | prāśvamedhāt | prāśvamedhābhyām | prāśvamedhebhyaḥ |
Genitive | prāśvamedhasya | prāśvamedhayoḥ | prāśvamedhānām |
Locative | prāśvamedhe | prāśvamedhayoḥ | prāśvamedheṣu |