Declension table of ?prāśvamedha

Deva

MasculineSingularDualPlural
Nominativeprāśvamedhaḥ prāśvamedhau prāśvamedhāḥ
Vocativeprāśvamedha prāśvamedhau prāśvamedhāḥ
Accusativeprāśvamedham prāśvamedhau prāśvamedhān
Instrumentalprāśvamedhena prāśvamedhābhyām prāśvamedhaiḥ prāśvamedhebhiḥ
Dativeprāśvamedhāya prāśvamedhābhyām prāśvamedhebhyaḥ
Ablativeprāśvamedhāt prāśvamedhābhyām prāśvamedhebhyaḥ
Genitiveprāśvamedhasya prāśvamedhayoḥ prāśvamedhānām
Locativeprāśvamedhe prāśvamedhayoḥ prāśvamedheṣu

Compound prāśvamedha -

Adverb -prāśvamedham -prāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria