Declension table of ?prāśuṣahā

Deva

FeminineSingularDualPlural
Nominativeprāśuṣahā prāśuṣahe prāśuṣahāḥ
Vocativeprāśuṣahe prāśuṣahe prāśuṣahāḥ
Accusativeprāśuṣahām prāśuṣahe prāśuṣahāḥ
Instrumentalprāśuṣahayā prāśuṣahābhyām prāśuṣahābhiḥ
Dativeprāśuṣahāyai prāśuṣahābhyām prāśuṣahābhyaḥ
Ablativeprāśuṣahāyāḥ prāśuṣahābhyām prāśuṣahābhyaḥ
Genitiveprāśuṣahāyāḥ prāśuṣahayoḥ prāśuṣahāṇām
Locativeprāśuṣahāyām prāśuṣahayoḥ prāśuṣahāsu

Adverb -prāśuṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria