Declension table of ?prāśuṣah

Deva

MasculineSingularDualPlural
Nominativeprāśuṣaṭ prāśuṣahau prāśuṣahaḥ
Vocativeprāśuṣaṭ prāśuṣahau prāśuṣahaḥ
Accusativeprāśuṣaham prāśuṣahau prāśuṣahaḥ
Instrumentalprāśuṣahā prāśuṣaḍbhyām prāśuṣaḍbhiḥ
Dativeprāśuṣahe prāśuṣaḍbhyām prāśuṣaḍbhyaḥ
Ablativeprāśuṣahaḥ prāśuṣaḍbhyām prāśuṣaḍbhyaḥ
Genitiveprāśuṣahaḥ prāśuṣahoḥ prāśuṣahām
Locativeprāśuṣahi prāśuṣahoḥ prāśuṣaṭsu

Compound prāśuṣaṭ -

Adverb -prāśuṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria