Declension table of ?prāśnīputra

Deva

MasculineSingularDualPlural
Nominativeprāśnīputraḥ prāśnīputrau prāśnīputrāḥ
Vocativeprāśnīputra prāśnīputrau prāśnīputrāḥ
Accusativeprāśnīputram prāśnīputrau prāśnīputrān
Instrumentalprāśnīputreṇa prāśnīputrābhyām prāśnīputraiḥ
Dativeprāśnīputrāya prāśnīputrābhyām prāśnīputrebhyaḥ
Ablativeprāśnīputrāt prāśnīputrābhyām prāśnīputrebhyaḥ
Genitiveprāśnīputrasya prāśnīputrayoḥ prāśnīputrāṇām
Locativeprāśnīputre prāśnīputrayoḥ prāśnīputreṣu

Compound prāśnīputra -

Adverb -prāśnīputram -prāśnīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria