Declension table of ?prāśnīputraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāśnīputraḥ | prāśnīputrau | prāśnīputrāḥ |
Vocative | prāśnīputra | prāśnīputrau | prāśnīputrāḥ |
Accusative | prāśnīputram | prāśnīputrau | prāśnīputrān |
Instrumental | prāśnīputreṇa | prāśnīputrābhyām | prāśnīputraiḥ |
Dative | prāśnīputrāya | prāśnīputrābhyām | prāśnīputrebhyaḥ |
Ablative | prāśnīputrāt | prāśnīputrābhyām | prāśnīputrebhyaḥ |
Genitive | prāśnīputrasya | prāśnīputrayoḥ | prāśnīputrāṇām |
Locative | prāśnīputre | prāśnīputrayoḥ | prāśnīputreṣu |