Declension table of ?prāśitraharaṇa

Deva

NeuterSingularDualPlural
Nominativeprāśitraharaṇam prāśitraharaṇe prāśitraharaṇāni
Vocativeprāśitraharaṇa prāśitraharaṇe prāśitraharaṇāni
Accusativeprāśitraharaṇam prāśitraharaṇe prāśitraharaṇāni
Instrumentalprāśitraharaṇena prāśitraharaṇābhyām prāśitraharaṇaiḥ
Dativeprāśitraharaṇāya prāśitraharaṇābhyām prāśitraharaṇebhyaḥ
Ablativeprāśitraharaṇāt prāśitraharaṇābhyām prāśitraharaṇebhyaḥ
Genitiveprāśitraharaṇasya prāśitraharaṇayoḥ prāśitraharaṇānām
Locativeprāśitraharaṇe prāśitraharaṇayoḥ prāśitraharaṇeṣu

Compound prāśitraharaṇa -

Adverb -prāśitraharaṇam -prāśitraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria