Declension table of ?prāśātika

Deva

NeuterSingularDualPlural
Nominativeprāśātikam prāśātike prāśātikāni
Vocativeprāśātika prāśātike prāśātikāni
Accusativeprāśātikam prāśātike prāśātikāni
Instrumentalprāśātikena prāśātikābhyām prāśātikaiḥ
Dativeprāśātikāya prāśātikābhyām prāśātikebhyaḥ
Ablativeprāśātikāt prāśātikābhyām prāśātikebhyaḥ
Genitiveprāśātikasya prāśātikayoḥ prāśātikānām
Locativeprāśātike prāśātikayoḥ prāśātikeṣu

Compound prāśātika -

Adverb -prāśātikam -prāśātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria