Declension table of ?prāśṛṅga

Deva

NeuterSingularDualPlural
Nominativeprāśṛṅgam prāśṛṅge prāśṛṅgāṇi
Vocativeprāśṛṅga prāśṛṅge prāśṛṅgāṇi
Accusativeprāśṛṅgam prāśṛṅge prāśṛṅgāṇi
Instrumentalprāśṛṅgeṇa prāśṛṅgābhyām prāśṛṅgaiḥ
Dativeprāśṛṅgāya prāśṛṅgābhyām prāśṛṅgebhyaḥ
Ablativeprāśṛṅgāt prāśṛṅgābhyām prāśṛṅgebhyaḥ
Genitiveprāśṛṅgasya prāśṛṅgayoḥ prāśṛṅgāṇām
Locativeprāśṛṅge prāśṛṅgayoḥ prāśṛṅgeṣu

Compound prāśṛṅga -

Adverb -prāśṛṅgam -prāśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria