Declension table of ?prāśṛṅga

Deva

MasculineSingularDualPlural
Nominativeprāśṛṅgaḥ prāśṛṅgau prāśṛṅgāḥ
Vocativeprāśṛṅga prāśṛṅgau prāśṛṅgāḥ
Accusativeprāśṛṅgam prāśṛṅgau prāśṛṅgān
Instrumentalprāśṛṅgeṇa prāśṛṅgābhyām prāśṛṅgaiḥ prāśṛṅgebhiḥ
Dativeprāśṛṅgāya prāśṛṅgābhyām prāśṛṅgebhyaḥ
Ablativeprāśṛṅgāt prāśṛṅgābhyām prāśṛṅgebhyaḥ
Genitiveprāśṛṅgasya prāśṛṅgayoḥ prāśṛṅgāṇām
Locativeprāśṛṅge prāśṛṅgayoḥ prāśṛṅgeṣu

Compound prāśṛṅga -

Adverb -prāśṛṅgam -prāśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria