Declension table of ?prāyus

Deva

NeuterSingularDualPlural
Nominativeprāyuḥ prāyuṣī prāyūṃṣi
Vocativeprāyuḥ prāyuṣī prāyūṃṣi
Accusativeprāyuḥ prāyuṣī prāyūṃṣi
Instrumentalprāyuṣā prāyurbhyām prāyurbhiḥ
Dativeprāyuṣe prāyurbhyām prāyurbhyaḥ
Ablativeprāyuṣaḥ prāyurbhyām prāyurbhyaḥ
Genitiveprāyuṣaḥ prāyuṣoḥ prāyuṣām
Locativeprāyuṣi prāyuṣoḥ prāyuḥṣu

Compound prāyus -

Adverb -prāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria