Declension table of ?prāyudhyuddheṣin

Deva

MasculineSingularDualPlural
Nominativeprāyudhyuddheṣī prāyudhyuddheṣiṇau prāyudhyuddheṣiṇaḥ
Vocativeprāyudhyuddheṣin prāyudhyuddheṣiṇau prāyudhyuddheṣiṇaḥ
Accusativeprāyudhyuddheṣiṇam prāyudhyuddheṣiṇau prāyudhyuddheṣiṇaḥ
Instrumentalprāyudhyuddheṣiṇā prāyudhyuddheṣibhyām prāyudhyuddheṣibhiḥ
Dativeprāyudhyuddheṣiṇe prāyudhyuddheṣibhyām prāyudhyuddheṣibhyaḥ
Ablativeprāyudhyuddheṣiṇaḥ prāyudhyuddheṣibhyām prāyudhyuddheṣibhyaḥ
Genitiveprāyudhyuddheṣiṇaḥ prāyudhyuddheṣiṇoḥ prāyudhyuddheṣiṇām
Locativeprāyudhyuddheṣiṇi prāyudhyuddheṣiṇoḥ prāyudhyuddheṣiṣu

Compound prāyudhyuddheṣi -

Adverb -prāyudhyuddheṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria