Declension table of ?prāyopayogikā

Deva

FeminineSingularDualPlural
Nominativeprāyopayogikā prāyopayogike prāyopayogikāḥ
Vocativeprāyopayogike prāyopayogike prāyopayogikāḥ
Accusativeprāyopayogikām prāyopayogike prāyopayogikāḥ
Instrumentalprāyopayogikayā prāyopayogikābhyām prāyopayogikābhiḥ
Dativeprāyopayogikāyai prāyopayogikābhyām prāyopayogikābhyaḥ
Ablativeprāyopayogikāyāḥ prāyopayogikābhyām prāyopayogikābhyaḥ
Genitiveprāyopayogikāyāḥ prāyopayogikayoḥ prāyopayogikāṇām
Locativeprāyopayogikāyām prāyopayogikayoḥ prāyopayogikāsu

Adverb -prāyopayogikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria