Declension table of ?prāyopayogika

Deva

NeuterSingularDualPlural
Nominativeprāyopayogikam prāyopayogike prāyopayogikāṇi
Vocativeprāyopayogika prāyopayogike prāyopayogikāṇi
Accusativeprāyopayogikam prāyopayogike prāyopayogikāṇi
Instrumentalprāyopayogikeṇa prāyopayogikābhyām prāyopayogikaiḥ
Dativeprāyopayogikāya prāyopayogikābhyām prāyopayogikebhyaḥ
Ablativeprāyopayogikāt prāyopayogikābhyām prāyopayogikebhyaḥ
Genitiveprāyopayogikasya prāyopayogikayoḥ prāyopayogikāṇām
Locativeprāyopayogike prāyopayogikayoḥ prāyopayogikeṣu

Compound prāyopayogika -

Adverb -prāyopayogikam -prāyopayogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria