Declension table of ?prāyopayogika

Deva

MasculineSingularDualPlural
Nominativeprāyopayogikaḥ prāyopayogikau prāyopayogikāḥ
Vocativeprāyopayogika prāyopayogikau prāyopayogikāḥ
Accusativeprāyopayogikam prāyopayogikau prāyopayogikān
Instrumentalprāyopayogikeṇa prāyopayogikābhyām prāyopayogikaiḥ prāyopayogikebhiḥ
Dativeprāyopayogikāya prāyopayogikābhyām prāyopayogikebhyaḥ
Ablativeprāyopayogikāt prāyopayogikābhyām prāyopayogikebhyaḥ
Genitiveprāyopayogikasya prāyopayogikayoḥ prāyopayogikāṇām
Locativeprāyopayogike prāyopayogikayoḥ prāyopayogikeṣu

Compound prāyopayogika -

Adverb -prāyopayogikam -prāyopayogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria