Declension table of ?prāyopaviṣṭā

Deva

FeminineSingularDualPlural
Nominativeprāyopaviṣṭā prāyopaviṣṭe prāyopaviṣṭāḥ
Vocativeprāyopaviṣṭe prāyopaviṣṭe prāyopaviṣṭāḥ
Accusativeprāyopaviṣṭām prāyopaviṣṭe prāyopaviṣṭāḥ
Instrumentalprāyopaviṣṭayā prāyopaviṣṭābhyām prāyopaviṣṭābhiḥ
Dativeprāyopaviṣṭāyai prāyopaviṣṭābhyām prāyopaviṣṭābhyaḥ
Ablativeprāyopaviṣṭāyāḥ prāyopaviṣṭābhyām prāyopaviṣṭābhyaḥ
Genitiveprāyopaviṣṭāyāḥ prāyopaviṣṭayoḥ prāyopaviṣṭānām
Locativeprāyopaviṣṭāyām prāyopaviṣṭayoḥ prāyopaviṣṭāsu

Adverb -prāyopaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria