Declension table of ?prāyopaviṣṭa

Deva

NeuterSingularDualPlural
Nominativeprāyopaviṣṭam prāyopaviṣṭe prāyopaviṣṭāni
Vocativeprāyopaviṣṭa prāyopaviṣṭe prāyopaviṣṭāni
Accusativeprāyopaviṣṭam prāyopaviṣṭe prāyopaviṣṭāni
Instrumentalprāyopaviṣṭena prāyopaviṣṭābhyām prāyopaviṣṭaiḥ
Dativeprāyopaviṣṭāya prāyopaviṣṭābhyām prāyopaviṣṭebhyaḥ
Ablativeprāyopaviṣṭāt prāyopaviṣṭābhyām prāyopaviṣṭebhyaḥ
Genitiveprāyopaviṣṭasya prāyopaviṣṭayoḥ prāyopaviṣṭānām
Locativeprāyopaviṣṭe prāyopaviṣṭayoḥ prāyopaviṣṭeṣu

Compound prāyopaviṣṭa -

Adverb -prāyopaviṣṭam -prāyopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria