Declension table of ?prāyopaviṣṭa

Deva

MasculineSingularDualPlural
Nominativeprāyopaviṣṭaḥ prāyopaviṣṭau prāyopaviṣṭāḥ
Vocativeprāyopaviṣṭa prāyopaviṣṭau prāyopaviṣṭāḥ
Accusativeprāyopaviṣṭam prāyopaviṣṭau prāyopaviṣṭān
Instrumentalprāyopaviṣṭena prāyopaviṣṭābhyām prāyopaviṣṭaiḥ prāyopaviṣṭebhiḥ
Dativeprāyopaviṣṭāya prāyopaviṣṭābhyām prāyopaviṣṭebhyaḥ
Ablativeprāyopaviṣṭāt prāyopaviṣṭābhyām prāyopaviṣṭebhyaḥ
Genitiveprāyopaviṣṭasya prāyopaviṣṭayoḥ prāyopaviṣṭānām
Locativeprāyopaviṣṭe prāyopaviṣṭayoḥ prāyopaviṣṭeṣu

Compound prāyopaviṣṭa -

Adverb -prāyopaviṣṭam -prāyopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria