Declension table of ?prāyopaveśin

Deva

MasculineSingularDualPlural
Nominativeprāyopaveśī prāyopaveśinau prāyopaveśinaḥ
Vocativeprāyopaveśin prāyopaveśinau prāyopaveśinaḥ
Accusativeprāyopaveśinam prāyopaveśinau prāyopaveśinaḥ
Instrumentalprāyopaveśinā prāyopaveśibhyām prāyopaveśibhiḥ
Dativeprāyopaveśine prāyopaveśibhyām prāyopaveśibhyaḥ
Ablativeprāyopaveśinaḥ prāyopaveśibhyām prāyopaveśibhyaḥ
Genitiveprāyopaveśinaḥ prāyopaveśinoḥ prāyopaveśinām
Locativeprāyopaveśini prāyopaveśinoḥ prāyopaveśiṣu

Compound prāyopaveśi -

Adverb -prāyopaveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria