Declension table of ?prāyopaveśanikā

Deva

FeminineSingularDualPlural
Nominativeprāyopaveśanikā prāyopaveśanike prāyopaveśanikāḥ
Vocativeprāyopaveśanike prāyopaveśanike prāyopaveśanikāḥ
Accusativeprāyopaveśanikām prāyopaveśanike prāyopaveśanikāḥ
Instrumentalprāyopaveśanikayā prāyopaveśanikābhyām prāyopaveśanikābhiḥ
Dativeprāyopaveśanikāyai prāyopaveśanikābhyām prāyopaveśanikābhyaḥ
Ablativeprāyopaveśanikāyāḥ prāyopaveśanikābhyām prāyopaveśanikābhyaḥ
Genitiveprāyopaveśanikāyāḥ prāyopaveśanikayoḥ prāyopaveśanikānām
Locativeprāyopaveśanikāyām prāyopaveśanikayoḥ prāyopaveśanikāsu

Adverb -prāyopaveśanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria