Declension table of ?prāyopaveśa

Deva

MasculineSingularDualPlural
Nominativeprāyopaveśaḥ prāyopaveśau prāyopaveśāḥ
Vocativeprāyopaveśa prāyopaveśau prāyopaveśāḥ
Accusativeprāyopaveśam prāyopaveśau prāyopaveśān
Instrumentalprāyopaveśena prāyopaveśābhyām prāyopaveśaiḥ prāyopaveśebhiḥ
Dativeprāyopaveśāya prāyopaveśābhyām prāyopaveśebhyaḥ
Ablativeprāyopaveśāt prāyopaveśābhyām prāyopaveśebhyaḥ
Genitiveprāyopaveśasya prāyopaveśayoḥ prāyopaveśānām
Locativeprāyopaveśe prāyopaveśayoḥ prāyopaveśeṣu

Compound prāyopaveśa -

Adverb -prāyopaveśam -prāyopaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria