Declension table of ?prāyojya

Deva

NeuterSingularDualPlural
Nominativeprāyojyam prāyojye prāyojyāni
Vocativeprāyojya prāyojye prāyojyāni
Accusativeprāyojyam prāyojye prāyojyāni
Instrumentalprāyojyena prāyojyābhyām prāyojyaiḥ
Dativeprāyojyāya prāyojyābhyām prāyojyebhyaḥ
Ablativeprāyojyāt prāyojyābhyām prāyojyebhyaḥ
Genitiveprāyojyasya prāyojyayoḥ prāyojyānām
Locativeprāyojye prāyojyayoḥ prāyojyeṣu

Compound prāyojya -

Adverb -prāyojyam -prāyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria