Declension table of ?prāyogi

Deva

MasculineSingularDualPlural
Nominativeprāyogiḥ prāyogī prāyogayaḥ
Vocativeprāyoge prāyogī prāyogayaḥ
Accusativeprāyogim prāyogī prāyogīn
Instrumentalprāyogiṇā prāyogibhyām prāyogibhiḥ
Dativeprāyogaye prāyogibhyām prāyogibhyaḥ
Ablativeprāyogeḥ prāyogibhyām prāyogibhyaḥ
Genitiveprāyogeḥ prāyogyoḥ prāyogīṇām
Locativeprāyogau prāyogyoḥ prāyogiṣu

Compound prāyogi -

Adverb -prāyogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria