Declension table of ?prāyoga

Deva

NeuterSingularDualPlural
Nominativeprāyogam prāyoge prāyogāṇi
Vocativeprāyoga prāyoge prāyogāṇi
Accusativeprāyogam prāyoge prāyogāṇi
Instrumentalprāyogeṇa prāyogābhyām prāyogaiḥ
Dativeprāyogāya prāyogābhyām prāyogebhyaḥ
Ablativeprāyogāt prāyogābhyām prāyogebhyaḥ
Genitiveprāyogasya prāyogayoḥ prāyogāṇām
Locativeprāyoge prāyogayoḥ prāyogeṣu

Compound prāyoga -

Adverb -prāyogam -prāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria