Declension table of ?prāyodevatā

Deva

FeminineSingularDualPlural
Nominativeprāyodevatā prāyodevate prāyodevatāḥ
Vocativeprāyodevate prāyodevate prāyodevatāḥ
Accusativeprāyodevatām prāyodevate prāyodevatāḥ
Instrumentalprāyodevatayā prāyodevatābhyām prāyodevatābhiḥ
Dativeprāyodevatāyai prāyodevatābhyām prāyodevatābhyaḥ
Ablativeprāyodevatāyāḥ prāyodevatābhyām prāyodevatābhyaḥ
Genitiveprāyodevatāyāḥ prāyodevatayoḥ prāyodevatānām
Locativeprāyodevatāyām prāyodevatayoḥ prāyodevatāsu

Adverb -prāyodevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria